पिताहम अस्य जगतॊ माता धाता पितामहः वेद्यं पवित्रम ओंकार ऋक साम यजुर एव च
pitāham asya jagato
mātā dhātā pitāmahaḥ
vedyaṁ pavitram oṁ-kāra
ṛk sāma yajur eva ca
PALABRA POR PALABRA Слово в слово
pitā
aham
asya
jagataḥ
mātā
dhātā
pitāmahaḥ
vedyam
pavitram
oṁ-kāra
ṛk
sāma
yajuḥ
eva
ca
TRADUCCIÓN Перевод
Yo soy el padre de este universo, la madre, el sostén y el abuelo. Yo soy el objeto del conocimiento, el purificador y la sílaba oṁ. También Soy el Ṛg, el Sāma y el Yajur Vedas.