अधर्मं धर्मम इति या मन्यते तमसावृता सर्वार्थान विपरीतांश च बुद्धिः सा पार्थ तामसी
adharmaṁ dharmam iti yā
manyate tamasāvṛtā
sarvārthān viparītāṁś ca
buddhiḥ sā pārtha tāmasī
PALABRA POR PALABRA Слово в слово
adharmam
dharmam
iti
yā
manyate
tamasā
āvṛtā
sarva-arthān
viparītān
ca
buddhiḥ
sā
pārtha
tāmasī
TRADUCCIÓN Перевод
Esa comprensión que considera que la irreligión es religión y que la religión es irreligión, bajo el hechizo de la ilusión y la obscuridad y que siempre se esfuerza en la dirección errónea, ¡oh Pārtha!, está en la modalidad de la ignorancia.