यया धर्मम अधर्मं च कार्यं चाकार्यम एव च अयथावत परजानाति बुद्धिः सा पार्थ राजसी
yayā dharmam adharmaṁ ca
kāryaṁ cākāryam eva ca
ayathāvat prajānāti
buddhiḥ sā pārtha rājasī
PALABRA POR PALABRA Слово в слово
yayā
dharmam
adharmam
ca
kāryam
ca
akāryam
eva
ca
ayathā-vat
prajānāti
buddhiḥ
sā
pārtha
rājasī
TRADUCCIÓN Перевод
Esa comprensión que no puede distinguir entre religión e irreligión, entre la acción que debe ejecutarse y la que no debe ejecutarse, está en la modalidad de la pasión, ¡oh hijo de Pṛthā!