जञानं कर्म च कर्ता च तरिधैव गुणभेदतः परॊच्यते गुणसंख्याने यथावच छृणु तान्य अपि
jñānaṁ karma ca kartā ca
tridhaiva guṇa-bhedataḥ
procyate guṇa-saṅkhyāne
yathāvac chṛṇu tāny api
PALABRA POR PALABRA Слово в слово
jñānam
karma
ca
kartā
ca
tridhā
eva
guṇa-bhedataḥ
procyate
guṇa-saṅkhyāne
yathā-vat
śṛṇu
tāni
api
TRADUCCIÓN Перевод
De conformidad con las tres modalidades de la naturaleza material, hay tres clases de conocimiento, acción y ejecutante de la acción. Ahora escucha sobre ellos de Mí.