न हि देहभृता शक्यं तयक्तुं कर्माण्य अशेषतः यस तु कर्मफलत्यागी स तयागीत्य अभिधीयते
na hi deha-bhṛtā śakyaṁ
tyaktuṁ karmāṇy aśeṣataḥ
yas tu karma-phala-tyāgī
sa tyāgīty abhidhīyate
PALABRA POR PALABRA Слово в слово
na
hi
deha-bhṛtā
śakyam
tyaktum
karmāṇi
aśeṣataḥ
yaḥ
tu
karma
phala
tyāgī
saḥ
tyāgī
iti
abhidhīyate
TRADUCCIÓN Перевод
Es de hecho imposible para un ser corporificado renunciar a todas las actividades. Por ello se dice que quien renuncia a los frutos de la acción es llamado verdaderamente renunciante.