सत्त्वानुरूपा सर्वस्य शरद्धा भवति भारत शरद्धामयॊ ऽयं पुरुषॊ यॊ यच्छ्रद्धः स एव सः
sattvānurūpā sarvasya
śraddhā bhavati bhārata
śraddhā-mayo ’yaṁ puruṣo
yo yac-chraddhaḥ sa eva saḥ
PALABRA POR PALABRA Слово в слово
sattva-anurūpā
sarvasya
śraddhā
bhavati
bhārata
śraddhā
mayaḥ
ayam
puruṣaḥ
yaḥ
yat
śraddhaḥ
saḥ
eva
saḥ
TRADUCCIÓN Перевод
¡Oh hijo de Bharata! de acuerdo a la existencia bajo las diversas modalidades de la naturaleza, uno desarrolla una clase particular de fe. Se dice que el ser viviente es de una fe particular de acuerdo a las modalidades que ha adquirido.