अश्रद्धया हुतं दत्तं तपस तप्तं कृतं च यत असद इत्य उच्यते पार्थ न च तत परेत्य नॊ इह
aśraddhayā hutaṁ dattaṁ
tapas taptaṁ kṛtaṁ ca yat
asad ity ucyate pārtha
na ca tat pretya no iha
PALABRA POR PALABRA Слово в слово
aśraddhayā
hutam
dattam
tapaḥ
taptam
kṛtam
ca
yat
asat
iti
ucyate
pārtha
na
ca
tat
pretya
na u
iha
TRADUCCIÓN Перевод
Todo lo que se hace como sacrificio, caridad o penitencia sin fe en el Supremo no son permanentes ¡oh hijo de Pṛthā!, se les denomina asat y son inútiles tanto en esta vida como en la siguiente.