तद इत्य अनभिसंधाय फलं यज्ञतपःक्रियाः दानक्रियाश च विविधाः करियन्ते मॊक्षकाङ्क्षिभिः
tad ity anabhisandhāya
phalaṁ yajña-tapaḥ-kriyāḥ
dāna-kriyāś ca vividhāḥ
kriyante mokṣa-kāṅkṣibhiḥ
PALABRA POR PALABRA Слово в слово
tat
iti
anabhisandhāya
phalam
yajña
tapaḥ
kriyāḥ
dāna
kriyāḥ
ca
vividhāḥ
kriyante
mokṣa-kāṅkṣibhiḥ
TRADUCCIÓN Перевод
Sin desear resultados fruitivos, uno debe realizar diversas clases de sacrificio, penitencia y caridad con la palabra tat. El propósito de tales actividades trascendentales es librarse del enredo material.