ओं तत सद इति निर्देशॊ बरह्मणस तरिविधः समृतः बराह्मणास तेन वेदाश च यज्ञाश च विहिताः पुरा
oṁ tat sad iti nirdeśo
brahmaṇas tri-vidhaḥ smṛtaḥ
brāhmaṇās tena vedāś ca
yajñāś ca vihitāḥ purā
PALABRA POR PALABRA Слово в слово
oṁ
tat
sat
iti
nirdeśaḥ
brahmaṇaḥ
tri-vidhaḥ
smṛtaḥ
brāhmaṇāḥ
tena
vedāḥ
ca
yajñāḥ
ca
vihitāḥ
purā
TRADUCCIÓN Перевод
Desde el principio de la creación las tres sílabas oṁ tat sat han sido usadas para indicar a la Suprema Verdad Absoluta. Estas tres representaciones simbólicas eran entonadas por los brahmanas mientras cantaban los himnos védicos y durante los sacrificios para la satisfacción del Supremo.