यत तु परत्युपकारार्थं फलम उद्दिश्य वा पुनः दीयते च परिक्लिष्टं तद दानं राजसं समृतम
yat tu pratyupakārārthaṁ
phalam uddiśya vā punaḥ
dīyate ca parikliṣṭaṁ
tad dānaṁ rājasaṁ smṛtam
PALABRA POR PALABRA Слово в слово
yat
tu
prati-upakāra-artham
phalam
uddiśya
vā
punaḥ
dīyate
ca
parikliṣṭam
tat
dānam
rājasam
smṛtam
TRADUCCIÓN Перевод
Pero se dice que la caridad que se ejecuta con esperanza de alguna recompensa, o con el deseo de resultados fruitivos, o de mala gana, está en la modalidad de la pasión.