दातव्यम इति यद दानं दीयते ऽनुपकारिणे देशे काले च पात्रे च तद दानं सात्त्विकं समृतम
dātavyam iti yad dānaṁ
dīyate ’nupakāriṇe
deśe kāle ca pātre ca
tad dānaṁ sāttvikaṁ smṛtam
PALABRA POR PALABRA Слово в слово
dātavyam
iti
yat
dānam
dīyate
anupakāriṇe
deśe
kāle
ca
pātre
ca
tat
dānam
sāttvikam
smṛtam
TRADUCCIÓN Перевод
Se considera que aquella dádiva que se da como deber, en el tiempo y lugar apropiados a una persona digna, y sin esperanza de recompensa, está en la modalidad de la bondad.