मूढग्राहेणात्मनॊ यत पीडया करियते तपः परस्यॊत्सादनार्थं वा तत तामसम उदाहृतम
mūḍha-grāheṇātmano yat
pīḍayā kriyate tapaḥ
parasyotsādanārthaṁ vā
tat tāmasam udāhṛtam
PALABRA POR PALABRA Слово в слово
mūḍha
grāheṇa
ātmanaḥ
yat
pīḍayā
kriyate
tapaḥ
parasya
utsādana-artham
vā
tat
tāmasam
udāhṛtam
TRADUCCIÓN Перевод
Se dice que la penitencia que se ejecuta neciamente por medio de la tortura obstinada de uno mismo, o para destruir o perjudicar a los demás, está en la modalidad de la ignorancia.