अर्जुन उवाच ये शास्त्रविधिम उत्सृज्य यजन्ते शरद्धयान्विताः तेषां निष्ठा तु का कृष्ण सत्त्वम आहॊ रजस तमः
arjuna uvāca
ye śāstra-vidhim utsṛjya
yajante śraddhayānvitāḥ
teṣāṁ niṣṭhā tu kā kṛṣṇa
sattvam āho rajas tamaḥ
PALABRA POR PALABRA Слово в слово
arjunaḥ uvāca
ye
śāstra-vidhim
utsṛjya
yajante
śraddhayā
anvitāḥ
teṣām
niṣṭhā
tu
kā
kṛṣṇa
sattvam
āho
rajaḥ
tamaḥ
TRADUCCIÓN Перевод
Arjuna preguntó: ¡Oh Kṛṣṇa!, ¿cuál es la situación de aquellos que no siguen los principios de las escrituras, sino que adoran según su propia imaginación? ¿Está en la bondad, en la pasión o en la ignorancia?