दवौ भूतसर्गौ लॊके ऽसमिन दैव आसुर एव च दैवॊ विस्तरशः परॊक्त आसुरं पार्थ मे शृणु
dvau bhūta-sargau loke ’smin
daiva āsura eva ca
daivo vistaraśaḥ prokta
āsuraṁ pārtha me śṛṇu
PALABRA POR PALABRA Слово в слово
dvau
bhūta-sargau
loke
asmin
daivaḥ
āsuraḥ
eva
ca
daivaḥ
vistaraśaḥ
proktaḥ
āsuram
pārtha
me
śṛṇu
TRADUCCIÓN Перевод
¡Oh, hijo de Pṛthā!, en este mundo hay dos tipos de seres creados. A uno se le llama divino y al otro demoníaco. Ya te he explicado ampliamente las cualidades divinas. Ahora oye de Mí acerca de la demoníacas.