तस्माच छास्त्रं परमाणं ते कार्याकार्यव्यवस्थितौ जञात्वा शास्त्रविधानॊक्तं कर्म कर्तुम इहार्हसि
tasmāc chāstraṁ pramāṇaṁ te
kāryākārya-vyavasthitau
jñātvā śāstra-vidhānoktaṁ
karma kartum ihārhasi
PALABRA POR PALABRA Слово в слово
tasmāt
śāstram
pramāṇam
te
kārya
akārya
vyavasthitau
jñātvā
śāstra
vidhāna
uktam
karma
kartum
iha
arhasi
TRADUCCIÓN Перевод
Por lo tanto, uno debe entender que es el deber y lo que no es el deber según las regulaciones de las escrituras. Conociendo tales reglas y regulaciones, uno debe actuar de manera de poder elevarse gradualmente.