यः शास्त्रविधिम उत्सृज्य वर्तते कामकारतः न स सिद्धिम अवाप्नॊति न सुखं न परां गतिम
yaḥ śāstra-vidhim utsṛjya
vartate kāma-kārataḥ
na sa siddhim avāpnoti
na sukhaṁ na parāṁ gatim
PALABRA POR PALABRA Слово в слово
yaḥ
śāstra-vidhim
utsṛjya
vartate
kāma-kārataḥ
na
saḥ
siddhim
avāpnoti
na
sukham
na
parām
gatim
TRADUCCIÓN Перевод
Pero aquel que hace a un lado los mandatos de las escrituras y actúa de acuerdo a sus propios caprichos, no alcanza ni la perfección, ni la felicidad, ni el destino supremo.