शरीभगवान उवाच ऊर्ध्वमूलम अधःशाखम अश्वत्थं पराहुर अव्ययम छन्दांसि यस्य पर्णानि यस तं वेद स वेदवित
śrī-bhagavān uvāca
ūrdhva-mūlam adhaḥ-śākham
aśvatthaṁ prāhur avyayam
chandāṁsi yasya parṇāni
yas taṁ veda sa veda-vit
PALABRA POR PALABRA Слово в слово
śrī-bhagavān uvāca
ūrdhva-mūlam
adhaḥ
śākham
aśvattham
prāhuḥ
avyayam
chandāṁsi
yasya
parṇāni
yaḥ
tam
veda
saḥ
veda-vit
TRADUCCIÓN Перевод
La Suprema Personalidad de Dios dijo: Se dice que hay un árbol baniano imperecedero que tiene sus raíces hacia arriba y sus ramas hacia abajo y cuyas hojas son los himnos védicos. Aquel que conoce este árbol es el conocedor de los Vedas.