सत्त्वात संजायते जञानं रजसॊ लॊभ एव च परमादमॊहौ तमसॊ भवतॊ ऽजञानम एव च
sattvāt sañjāyate jñānaṁ
rajaso lobha eva ca
pramāda-mohau tamaso
bhavato ’jñānam eva ca
PALABRA POR PALABRA Слово в слово
sattvāt
sañjāyate
jñānam
rajasaḥ
lobhaḥ
eva
ca
pramāda
mohau
tamasaḥ
bhavataḥ
ajñānam
eva
ca
TRADUCCIÓN Перевод
De la modalidad de la bondad se desarrolla el conocimiento verdadero; de la modalidad de la pasión se desarrolla la codicia; y de la modalidad de la ignorancia se desarrollan la necedad, la locura y la ilusión.