रजसि परलयं गत्वा कर्मसङ्गिषु जायते तथा परलीनस तमसि मूढयॊनिषु जायते
rajasi pralayaṁ gatvā
karma-saṅgiṣu jāyate
tathā pralīnas tamasi
mūḍha-yoniṣu jāyate
PALABRA POR PALABRA Слово в слово
rajasi
pralayam
gatvā
karma-saṅgiṣu
jāyate
tathā
pralīnaḥ
tamasi
mūḍha-yoniṣu
jāyate
TRADUCCIÓN Перевод
Cuando uno muere en la modalidad de la pasión, nace entre aquellos que se ocupan en actividades fruitivas; y cuando muere en la modalidad de la ignorancia, nace en el reino animal.