तत कषेत्रं यच च यादृक च यद्विकारि यतश च यत स च यॊ यत्प्रभावश च तत समासेन मे शृणु
tat kṣetraṁ yac ca yādṛk ca
yad-vikāri yataś ca yat
sa ca yo yat-prabhāvaś ca
tat samāsena me śṛṇu
PALABRA POR PALABRA Слово в слово
tat
kṣetram
yat
ca
yādṛk
ca
yat
vikāri
yataḥ
ca
yat
saḥ
ca
yaḥ
yat
prabhāvaḥ
ca
tat
samāsena
me
śṛṇu
TRADUCCIÓN Перевод
Ahora escucha, por favor, Mi breve descripción de este campo de actividad y cómo está constituido, cuáles son sus cambios, de dónde se producen, quién es ese conocedor del campo de actividades y cuáles son sus influencias.