परकृत्यैव च कर्माणि करियमाणानि सर्वशः यः पश्यति तथात्मानम अकर्तारं स पश्यति
prakṛtyaiva ca karmāṇi
kriyamāṇāni sarvaśaḥ
yaḥ paśyati tathātmānam
akartāraṁ sa paśyati
PALABRA POR PALABRA Слово в слово
prakṛtyā
eva
ca
karmāṇi
kriyamāṇāni
sarvaśaḥ
yaḥ
paśyati
tathā
ātmānam
akartāram
saḥ
paśyati
TRADUCCIÓN Перевод
Aquel que puede ver que todas las actividades las ejecuta el cuerpo, el cual es creado a partir de la naturaleza material y que entiende que el yo no hace nada, él realmente ve.