समं पश्यन हि सर्वत्र समवस्थितम ईश्वरम न हिनस्त्य आत्मनात्मानं ततॊ याति परां गतिम
samaṁ paśyan hi sarvatra
samavasthitam īśvaram
na hinasty ātmanātmānaṁ
tato yāti parāṁ gatim
PALABRA POR PALABRA Слово в слово
samam
paśyan
hi
sarvatra
samavasthitam
īśvaram
na
hinasti
ātmanā
ātmānam
tataḥ
yāti
parām
gatim
TRADUCCIÓN Перевод
Aquel que ve a la Superalma en todos los seres vivientes, situada igualmente en todas partes, no se degrada mediante su mente. Así él alcanza el destino trascendental.