अनपेक्षः शुचिर दक्ष उदासीनॊ गतव्यथः सर्वारम्भपरित्यागी यॊ मद्भक्तः स मे परियः
anapekṣaḥ śucir dakṣa
udāsīno gata-vyathaḥ
sarvārambha-parityāgī
yo mad-bhaktaḥ sa me priyaḥ
PALABRA POR PALABRA Слово в слово
anapekṣaḥ
śuciḥ
dakṣaḥ
udāsīnaḥ
gata-vyathaḥ
sarva-ārambha
parityāgī
yaḥ
mat-bhaktaḥ
saḥ
me
priyaḥ
TRADUCCIÓN Перевод
Mi devoto, que no depende del curso ordinario de las actividades, que es puro y experto, sin preocupaciones, libre de todo dolor y que en todos sus esfuerzos renuncia por completo al fruto, ese devoto Me es muy querido.