नाहं वेदैर न तपसा न दानेन न चेज्यया शक्य एवंविधॊ दरष्टुं दृष्टवान असि मां यथा
nāhaṁ vedair na tapasā
na dānena na cejyayā
śakya evaṁ-vidho draṣṭuṁ
dṛṣṭavān asi māṁ yathā
PALABRA POR PALABRA Слово в слово
na
aham
vedaiḥ
na
tapasā
na
dānena
na
ca
ijyayā
śakyaḥ
evam-vidhaḥ
draṣṭum
dṛṣṭavān
asi
mām
yathā
TRADUCCIÓN Перевод
No se puede comprender la forma que ahora ves con tus ojos trascendentales, con tan sólo estudiar los Vedas, ni sometiéndose a severas penitencias, ni por la caridad, ni por la adoración. No es por estos medios que alguien puede verme tal como Soy.